Declension table of ?vivṛddhā

Deva

FeminineSingularDualPlural
Nominativevivṛddhā vivṛddhe vivṛddhāḥ
Vocativevivṛddhe vivṛddhe vivṛddhāḥ
Accusativevivṛddhām vivṛddhe vivṛddhāḥ
Instrumentalvivṛddhayā vivṛddhābhyām vivṛddhābhiḥ
Dativevivṛddhāyai vivṛddhābhyām vivṛddhābhyaḥ
Ablativevivṛddhāyāḥ vivṛddhābhyām vivṛddhābhyaḥ
Genitivevivṛddhāyāḥ vivṛddhayoḥ vivṛddhānām
Locativevivṛddhāyām vivṛddhayoḥ vivṛddhāsu

Adverb -vivṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria