Declension table of ?vitthavatī

Deva

FeminineSingularDualPlural
Nominativevitthavatī vitthavatyau vitthavatyaḥ
Vocativevitthavati vitthavatyau vitthavatyaḥ
Accusativevitthavatīm vitthavatyau vitthavatīḥ
Instrumentalvitthavatyā vitthavatībhyām vitthavatībhiḥ
Dativevitthavatyai vitthavatībhyām vitthavatībhyaḥ
Ablativevitthavatyāḥ vitthavatībhyām vitthavatībhyaḥ
Genitivevitthavatyāḥ vitthavatyoḥ vitthavatīnām
Locativevitthavatyām vitthavatyoḥ vitthavatīṣu

Compound vitthavati - vitthavatī -

Adverb -vitthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria