Declension table of ?vitthavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vitthavatī | vitthavatyau | vitthavatyaḥ |
Vocative | vitthavati | vitthavatyau | vitthavatyaḥ |
Accusative | vitthavatīm | vitthavatyau | vitthavatīḥ |
Instrumental | vitthavatyā | vitthavatībhyām | vitthavatībhiḥ |
Dative | vitthavatyai | vitthavatībhyām | vitthavatībhyaḥ |
Ablative | vitthavatyāḥ | vitthavatībhyām | vitthavatībhyaḥ |
Genitive | vitthavatyāḥ | vitthavatyoḥ | vitthavatīnām |
Locative | vitthavatyām | vitthavatyoḥ | vitthavatīṣu |