Declension table of ?vitthavat

Deva

NeuterSingularDualPlural
Nominativevitthavat vitthavantī vitthavatī vitthavanti
Vocativevitthavat vitthavantī vitthavatī vitthavanti
Accusativevitthavat vitthavantī vitthavatī vitthavanti
Instrumentalvitthavatā vitthavadbhyām vitthavadbhiḥ
Dativevitthavate vitthavadbhyām vitthavadbhyaḥ
Ablativevitthavataḥ vitthavadbhyām vitthavadbhyaḥ
Genitivevitthavataḥ vitthavatoḥ vitthavatām
Locativevitthavati vitthavatoḥ vitthavatsu

Adverb -vitthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria