Declension table of ?vitthavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vitthavat | vitthavantī vitthavatī | vitthavanti |
Vocative | vitthavat | vitthavantī vitthavatī | vitthavanti |
Accusative | vitthavat | vitthavantī vitthavatī | vitthavanti |
Instrumental | vitthavatā | vitthavadbhyām | vitthavadbhiḥ |
Dative | vitthavate | vitthavadbhyām | vitthavadbhyaḥ |
Ablative | vitthavataḥ | vitthavadbhyām | vitthavadbhyaḥ |
Genitive | vitthavataḥ | vitthavatoḥ | vitthavatām |
Locative | vitthavati | vitthavatoḥ | vitthavatsu |