Declension table of ?vitthavat

Deva

MasculineSingularDualPlural
Nominativevitthavān vitthavantau vitthavantaḥ
Vocativevitthavan vitthavantau vitthavantaḥ
Accusativevitthavantam vitthavantau vitthavataḥ
Instrumentalvitthavatā vitthavadbhyām vitthavadbhiḥ
Dativevitthavate vitthavadbhyām vitthavadbhyaḥ
Ablativevitthavataḥ vitthavadbhyām vitthavadbhyaḥ
Genitivevitthavataḥ vitthavatoḥ vitthavatām
Locativevitthavati vitthavatoḥ vitthavatsu

Compound vitthavat -

Adverb -vitthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria