Declension table of ?vitthavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vitthavān | vitthavantau | vitthavantaḥ |
Vocative | vitthavan | vitthavantau | vitthavantaḥ |
Accusative | vitthavantam | vitthavantau | vitthavataḥ |
Instrumental | vitthavatā | vitthavadbhyām | vitthavadbhiḥ |
Dative | vitthavate | vitthavadbhyām | vitthavadbhyaḥ |
Ablative | vitthavataḥ | vitthavadbhyām | vitthavadbhyaḥ |
Genitive | vitthavataḥ | vitthavatoḥ | vitthavatām |
Locative | vitthavati | vitthavatoḥ | vitthavatsu |