Declension table of ?vitthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vittham | vitthe | vitthāni |
Vocative | vittha | vitthe | vitthāni |
Accusative | vittham | vitthe | vitthāni |
Instrumental | vitthena | vitthābhyām | vitthaiḥ |
Dative | vitthāya | vitthābhyām | vitthebhyaḥ |
Ablative | vitthāt | vitthābhyām | vitthebhyaḥ |
Genitive | vitthasya | vitthayoḥ | vitthānām |
Locative | vitthe | vitthayoḥ | vittheṣu |