Declension table of ?vittha

Deva

MasculineSingularDualPlural
Nominativevitthaḥ vitthau vitthāḥ
Vocativevittha vitthau vitthāḥ
Accusativevittham vitthau vitthān
Instrumentalvitthena vitthābhyām vitthaiḥ vitthebhiḥ
Dativevitthāya vitthābhyām vitthebhyaḥ
Ablativevitthāt vitthābhyām vitthebhyaḥ
Genitivevitthasya vitthayoḥ vitthānām
Locativevitthe vitthayoḥ vittheṣu

Compound vittha -

Adverb -vittham -vitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria