Declension table of ?vittavatī

Deva

FeminineSingularDualPlural
Nominativevittavatī vittavatyau vittavatyaḥ
Vocativevittavati vittavatyau vittavatyaḥ
Accusativevittavatīm vittavatyau vittavatīḥ
Instrumentalvittavatyā vittavatībhyām vittavatībhiḥ
Dativevittavatyai vittavatībhyām vittavatībhyaḥ
Ablativevittavatyāḥ vittavatībhyām vittavatībhyaḥ
Genitivevittavatyāḥ vittavatyoḥ vittavatīnām
Locativevittavatyām vittavatyoḥ vittavatīṣu

Compound vittavati - vittavatī -

Adverb -vittavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria