Declension table of vittavat

Deva

MasculineSingularDualPlural
Nominativevittavān vittavantau vittavantaḥ
Vocativevittavan vittavantau vittavantaḥ
Accusativevittavantam vittavantau vittavataḥ
Instrumentalvittavatā vittavadbhyām vittavadbhiḥ
Dativevittavate vittavadbhyām vittavadbhyaḥ
Ablativevittavataḥ vittavadbhyām vittavadbhyaḥ
Genitivevittavataḥ vittavatoḥ vittavatām
Locativevittavati vittavatoḥ vittavatsu

Compound vittavat -

Adverb -vittavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria