Declension table of vittama

Deva

NeuterSingularDualPlural
Nominativevittamam vittame vittamāni
Vocativevittama vittame vittamāni
Accusativevittamam vittame vittamāni
Instrumentalvittamena vittamābhyām vittamaiḥ
Dativevittamāya vittamābhyām vittamebhyaḥ
Ablativevittamāt vittamābhyām vittamebhyaḥ
Genitivevittamasya vittamayoḥ vittamānām
Locativevittame vittamayoḥ vittameṣu

Compound vittama -

Adverb -vittamam -vittamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria