Declension table of ?vitrāsayitukāma

Deva

NeuterSingularDualPlural
Nominativevitrāsayitukāmam vitrāsayitukāme vitrāsayitukāmāni
Vocativevitrāsayitukāma vitrāsayitukāme vitrāsayitukāmāni
Accusativevitrāsayitukāmam vitrāsayitukāme vitrāsayitukāmāni
Instrumentalvitrāsayitukāmena vitrāsayitukāmābhyām vitrāsayitukāmaiḥ
Dativevitrāsayitukāmāya vitrāsayitukāmābhyām vitrāsayitukāmebhyaḥ
Ablativevitrāsayitukāmāt vitrāsayitukāmābhyām vitrāsayitukāmebhyaḥ
Genitivevitrāsayitukāmasya vitrāsayitukāmayoḥ vitrāsayitukāmānām
Locativevitrāsayitukāme vitrāsayitukāmayoḥ vitrāsayitukāmeṣu

Compound vitrāsayitukāma -

Adverb -vitrāsayitukāmam -vitrāsayitukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria