Declension table of ?vithyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vithyamānā | vithyamāne | vithyamānāḥ |
Vocative | vithyamāne | vithyamāne | vithyamānāḥ |
Accusative | vithyamānām | vithyamāne | vithyamānāḥ |
Instrumental | vithyamānayā | vithyamānābhyām | vithyamānābhiḥ |
Dative | vithyamānāyai | vithyamānābhyām | vithyamānābhyaḥ |
Ablative | vithyamānāyāḥ | vithyamānābhyām | vithyamānābhyaḥ |
Genitive | vithyamānāyāḥ | vithyamānayoḥ | vithyamānānām |
Locative | vithyamānāyām | vithyamānayoḥ | vithyamānāsu |