Declension table of ?vithyamāna

Deva

NeuterSingularDualPlural
Nominativevithyamānam vithyamāne vithyamānāni
Vocativevithyamāna vithyamāne vithyamānāni
Accusativevithyamānam vithyamāne vithyamānāni
Instrumentalvithyamānena vithyamānābhyām vithyamānaiḥ
Dativevithyamānāya vithyamānābhyām vithyamānebhyaḥ
Ablativevithyamānāt vithyamānābhyām vithyamānebhyaḥ
Genitivevithyamānasya vithyamānayoḥ vithyamānānām
Locativevithyamāne vithyamānayoḥ vithyamāneṣu

Compound vithyamāna -

Adverb -vithyamānam -vithyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria