Declension table of ?vithyamāna

Deva

MasculineSingularDualPlural
Nominativevithyamānaḥ vithyamānau vithyamānāḥ
Vocativevithyamāna vithyamānau vithyamānāḥ
Accusativevithyamānam vithyamānau vithyamānān
Instrumentalvithyamānena vithyamānābhyām vithyamānaiḥ vithyamānebhiḥ
Dativevithyamānāya vithyamānābhyām vithyamānebhyaḥ
Ablativevithyamānāt vithyamānābhyām vithyamānebhyaḥ
Genitivevithyamānasya vithyamānayoḥ vithyamānānām
Locativevithyamāne vithyamānayoḥ vithyamāneṣu

Compound vithyamāna -

Adverb -vithyamānam -vithyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria