सुबन्तावली ?वितथप्रयत्ना

Roma

स्त्रीएकद्विबहु
प्रथमावितथप्रयत्ना वितथप्रयत्ने वितथप्रयत्नाः
सम्बोधनम्वितथप्रयत्ने वितथप्रयत्ने वितथप्रयत्नाः
द्वितीयावितथप्रयत्नाम् वितथप्रयत्ने वितथप्रयत्नाः
तृतीयावितथप्रयत्नया वितथप्रयत्नाभ्याम् वितथप्रयत्नाभिः
चतुर्थीवितथप्रयत्नायै वितथप्रयत्नाभ्याम् वितथप्रयत्नाभ्यः
पञ्चमीवितथप्रयत्नायाः वितथप्रयत्नाभ्याम् वितथप्रयत्नाभ्यः
षष्ठीवितथप्रयत्नायाः वितथप्रयत्नयोः वितथप्रयत्नानाम्
सप्तमीवितथप्रयत्नायाम् वितथप्रयत्नयोः वितथप्रयत्नासु

अव्यय ॰वितथप्रयत्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria