सुबन्तावली वितथात्मदृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमावितथात्मदृष्टिः वितथात्मदृष्टी वितथात्मदृष्टयः
सम्बोधनम्वितथात्मदृष्टे वितथात्मदृष्टी वितथात्मदृष्टयः
द्वितीयावितथात्मदृष्टिम् वितथात्मदृष्टी वितथात्मदृष्टीः
तृतीयावितथात्मदृष्ट्या वितथात्मदृष्टिभ्याम् वितथात्मदृष्टिभिः
चतुर्थीवितथात्मदृष्ट्यै वितथात्मदृष्टये वितथात्मदृष्टिभ्याम् वितथात्मदृष्टिभ्यः
पञ्चमीवितथात्मदृष्ट्याः वितथात्मदृष्टेः वितथात्मदृष्टिभ्याम् वितथात्मदृष्टिभ्यः
षष्ठीवितथात्मदृष्ट्याः वितथात्मदृष्टेः वितथात्मदृष्ट्योः वितथात्मदृष्टीनाम्
सप्तमीवितथात्मदृष्ट्याम् वितथात्मदृष्टौ वितथात्मदृष्ट्योः वितथात्मदृष्टिषु

समास वितथात्मदृष्टि

अव्यय ॰वितथात्मदृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria