Declension table of vitathātmadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevitathātmadṛṣṭiḥ vitathātmadṛṣṭī vitathātmadṛṣṭayaḥ
Vocativevitathātmadṛṣṭe vitathātmadṛṣṭī vitathātmadṛṣṭayaḥ
Accusativevitathātmadṛṣṭim vitathātmadṛṣṭī vitathātmadṛṣṭīḥ
Instrumentalvitathātmadṛṣṭyā vitathātmadṛṣṭibhyām vitathātmadṛṣṭibhiḥ
Dativevitathātmadṛṣṭyai vitathātmadṛṣṭaye vitathātmadṛṣṭibhyām vitathātmadṛṣṭibhyaḥ
Ablativevitathātmadṛṣṭyāḥ vitathātmadṛṣṭeḥ vitathātmadṛṣṭibhyām vitathātmadṛṣṭibhyaḥ
Genitivevitathātmadṛṣṭyāḥ vitathātmadṛṣṭeḥ vitathātmadṛṣṭyoḥ vitathātmadṛṣṭīnām
Locativevitathātmadṛṣṭyām vitathātmadṛṣṭau vitathātmadṛṣṭyoḥ vitathātmadṛṣṭiṣu

Compound vitathātmadṛṣṭi -

Adverb -vitathātmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria