सुबन्तावली ?वितथाभिनिवेश

Roma

पुमान्एकद्विबहु
प्रथमावितथाभिनिवेशः वितथाभिनिवेशौ वितथाभिनिवेशाः
सम्बोधनम्वितथाभिनिवेश वितथाभिनिवेशौ वितथाभिनिवेशाः
द्वितीयावितथाभिनिवेशम् वितथाभिनिवेशौ वितथाभिनिवेशान्
तृतीयावितथाभिनिवेशेन वितथाभिनिवेशाभ्याम् वितथाभिनिवेशैः वितथाभिनिवेशेभिः
चतुर्थीवितथाभिनिवेशाय वितथाभिनिवेशाभ्याम् वितथाभिनिवेशेभ्यः
पञ्चमीवितथाभिनिवेशात् वितथाभिनिवेशाभ्याम् वितथाभिनिवेशेभ्यः
षष्ठीवितथाभिनिवेशस्य वितथाभिनिवेशयोः वितथाभिनिवेशानाम्
सप्तमीवितथाभिनिवेशे वितथाभिनिवेशयोः वितथाभिनिवेशेषु

समास वितथाभिनिवेश

अव्यय ॰वितथाभिनिवेशम् ॰वितथाभिनिवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria