Declension table of vitatha

Deva

NeuterSingularDualPlural
Nominativevitatham vitathe vitathāni
Vocativevitatha vitathe vitathāni
Accusativevitatham vitathe vitathāni
Instrumentalvitathena vitathābhyām vitathaiḥ
Dativevitathāya vitathābhyām vitathebhyaḥ
Ablativevitathāt vitathābhyām vitathebhyaḥ
Genitivevitathasya vitathayoḥ vitathānām
Locativevitathe vitathayoḥ vitatheṣu

Compound vitatha -

Adverb -vitatham -vitathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria