सुबन्तावली ?विततवपुस्

Roma

पुमान्एकद्विबहु
प्रथमाविततवपुः विततवपुषौ विततवपुषः
सम्बोधनम्विततवपुः विततवपुषौ विततवपुषः
द्वितीयाविततवपुषम् विततवपुषौ विततवपुषः
तृतीयाविततवपुषा विततवपुर्भ्याम् विततवपुर्भिः
चतुर्थीविततवपुषे विततवपुर्भ्याम् विततवपुर्भ्यः
पञ्चमीविततवपुषः विततवपुर्भ्याम् विततवपुर्भ्यः
षष्ठीविततवपुषः विततवपुषोः विततवपुषाम्
सप्तमीविततवपुषि विततवपुषोः विततवपुःषु

समास विततवपुस्

अव्यय ॰विततवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria