Declension table of vitatadhanvan

Deva

MasculineSingularDualPlural
Nominativevitatadhanvā vitatadhanvānau vitatadhanvānaḥ
Vocativevitatadhanvan vitatadhanvānau vitatadhanvānaḥ
Accusativevitatadhanvānam vitatadhanvānau vitatadhanvanaḥ
Instrumentalvitatadhanvanā vitatadhanvabhyām vitatadhanvabhiḥ
Dativevitatadhanvane vitatadhanvabhyām vitatadhanvabhyaḥ
Ablativevitatadhanvanaḥ vitatadhanvabhyām vitatadhanvabhyaḥ
Genitivevitatadhanvanaḥ vitatadhanvanoḥ vitatadhanvanām
Locativevitatadhanvani vitatadhanvanoḥ vitatadhanvasu

Compound vitatadhanva -

Adverb -vitatadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria