Declension table of vitata

Deva

NeuterSingularDualPlural
Nominativevitatam vitate vitatāni
Vocativevitata vitate vitatāni
Accusativevitatam vitate vitatāni
Instrumentalvitatena vitatābhyām vitataiḥ
Dativevitatāya vitatābhyām vitatebhyaḥ
Ablativevitatāt vitatābhyām vitatebhyaḥ
Genitivevitatasya vitatayoḥ vitatānām
Locativevitate vitatayoḥ vitateṣu

Compound vitata -

Adverb -vitatam -vitatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria