सुबन्तावली ?वितस्तिदेश्य

Roma

पुमान्एकद्विबहु
प्रथमावितस्तिदेश्यः वितस्तिदेश्यौ वितस्तिदेश्याः
सम्बोधनम्वितस्तिदेश्य वितस्तिदेश्यौ वितस्तिदेश्याः
द्वितीयावितस्तिदेश्यम् वितस्तिदेश्यौ वितस्तिदेश्यान्
तृतीयावितस्तिदेश्येन वितस्तिदेश्याभ्याम् वितस्तिदेश्यैः वितस्तिदेश्येभिः
चतुर्थीवितस्तिदेश्याय वितस्तिदेश्याभ्याम् वितस्तिदेश्येभ्यः
पञ्चमीवितस्तिदेश्यात् वितस्तिदेश्याभ्याम् वितस्तिदेश्येभ्यः
षष्ठीवितस्तिदेश्यस्य वितस्तिदेश्ययोः वितस्तिदेश्यानाम्
सप्तमीवितस्तिदेश्ये वितस्तिदेश्ययोः वितस्तिदेश्येषु

समास वितस्तिदेश्य

अव्यय ॰वितस्तिदेश्यम् ॰वितस्तिदेश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria