सुबन्तावली ?वितमस्कता

Roma

स्त्रीएकद्विबहु
प्रथमावितमस्कता वितमस्कते वितमस्कताः
सम्बोधनम्वितमस्कते वितमस्कते वितमस्कताः
द्वितीयावितमस्कताम् वितमस्कते वितमस्कताः
तृतीयावितमस्कतया वितमस्कताभ्याम् वितमस्कताभिः
चतुर्थीवितमस्कतायै वितमस्कताभ्याम् वितमस्कताभ्यः
पञ्चमीवितमस्कतायाः वितमस्कताभ्याम् वितमस्कताभ्यः
षष्ठीवितमस्कतायाः वितमस्कतयोः वितमस्कतानाम्
सप्तमीवितमस्कतायाम् वितमस्कतयोः वितमस्कतासु

अव्यय ॰वितमस्कतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria