Declension table of vitaṇḍa

Deva

MasculineSingularDualPlural
Nominativevitaṇḍaḥ vitaṇḍau vitaṇḍāḥ
Vocativevitaṇḍa vitaṇḍau vitaṇḍāḥ
Accusativevitaṇḍam vitaṇḍau vitaṇḍān
Instrumentalvitaṇḍena vitaṇḍābhyām vitaṇḍaiḥ vitaṇḍebhiḥ
Dativevitaṇḍāya vitaṇḍābhyām vitaṇḍebhyaḥ
Ablativevitaṇḍāt vitaṇḍābhyām vitaṇḍebhyaḥ
Genitivevitaṇḍasya vitaṇḍayoḥ vitaṇḍānām
Locativevitaṇḍe vitaṇḍayoḥ vitaṇḍeṣu

Compound vitaṇḍa -

Adverb -vitaṇḍam -vitaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria