सुबन्तावली ?विस्रस्तस्रग्विभूषण

Roma

पुमान्एकद्विबहु
प्रथमाविस्रस्तस्रग्विभूषणः विस्रस्तस्रग्विभूषणौ विस्रस्तस्रग्विभूषणाः
सम्बोधनम्विस्रस्तस्रग्विभूषण विस्रस्तस्रग्विभूषणौ विस्रस्तस्रग्विभूषणाः
द्वितीयाविस्रस्तस्रग्विभूषणम् विस्रस्तस्रग्विभूषणौ विस्रस्तस्रग्विभूषणान्
तृतीयाविस्रस्तस्रग्विभूषणेन विस्रस्तस्रग्विभूषणाभ्याम् विस्रस्तस्रग्विभूषणैः विस्रस्तस्रग्विभूषणेभिः
चतुर्थीविस्रस्तस्रग्विभूषणाय विस्रस्तस्रग्विभूषणाभ्याम् विस्रस्तस्रग्विभूषणेभ्यः
पञ्चमीविस्रस्तस्रग्विभूषणात् विस्रस्तस्रग्विभूषणाभ्याम् विस्रस्तस्रग्विभूषणेभ्यः
षष्ठीविस्रस्तस्रग्विभूषणस्य विस्रस्तस्रग्विभूषणयोः विस्रस्तस्रग्विभूषणानाम्
सप्तमीविस्रस्तस्रग्विभूषणे विस्रस्तस्रग्विभूषणयोः विस्रस्तस्रग्विभूषणेषु

समास विस्रस्तस्रग्विभूषण

अव्यय ॰विस्रस्तस्रग्विभूषणम् ॰विस्रस्तस्रग्विभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria