सुबन्तावली ?विस्रावितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविस्रावितव्यः विस्रावितव्यौ विस्रावितव्याः
सम्बोधनम्विस्रावितव्य विस्रावितव्यौ विस्रावितव्याः
द्वितीयाविस्रावितव्यम् विस्रावितव्यौ विस्रावितव्यान्
तृतीयाविस्रावितव्येन विस्रावितव्याभ्याम् विस्रावितव्यैः विस्रावितव्येभिः
चतुर्थीविस्रावितव्याय विस्रावितव्याभ्याम् विस्रावितव्येभ्यः
पञ्चमीविस्रावितव्यात् विस्रावितव्याभ्याम् विस्रावितव्येभ्यः
षष्ठीविस्रावितव्यस्य विस्रावितव्ययोः विस्रावितव्यानाम्
सप्तमीविस्रावितव्ये विस्रावितव्ययोः विस्रावितव्येषु

समास विस्रावितव्य

अव्यय ॰विस्रावितव्यम् ॰विस्रावितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria