सुबन्तावली ?विस्रंसितसितांशुका

Roma

स्त्रीएकद्विबहु
प्रथमाविस्रंसितसितांशुका विस्रंसितसितांशुके विस्रंसितसितांशुकाः
सम्बोधनम्विस्रंसितसितांशुके विस्रंसितसितांशुके विस्रंसितसितांशुकाः
द्वितीयाविस्रंसितसितांशुकाम् विस्रंसितसितांशुके विस्रंसितसितांशुकाः
तृतीयाविस्रंसितसितांशुकया विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकाभिः
चतुर्थीविस्रंसितसितांशुकायै विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकाभ्यः
पञ्चमीविस्रंसितसितांशुकायाः विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकाभ्यः
षष्ठीविस्रंसितसितांशुकायाः विस्रंसितसितांशुकयोः विस्रंसितसितांशुकानाम्
सप्तमीविस्रंसितसितांशुकायाम् विस्रंसितसितांशुकयोः विस्रंसितसितांशुकासु

अव्यय ॰विस्रंसितसितांशुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria