सुबन्तावली ?विस्फूर्जित

Roma

पुमान्एकद्विबहु
प्रथमाविस्फूर्जितः विस्फूर्जितौ विस्फूर्जिताः
सम्बोधनम्विस्फूर्जित विस्फूर्जितौ विस्फूर्जिताः
द्वितीयाविस्फूर्जितम् विस्फूर्जितौ विस्फूर्जितान्
तृतीयाविस्फूर्जितेन विस्फूर्जिताभ्याम् विस्फूर्जितैः विस्फूर्जितेभिः
चतुर्थीविस्फूर्जिताय विस्फूर्जिताभ्याम् विस्फूर्जितेभ्यः
पञ्चमीविस्फूर्जितात् विस्फूर्जिताभ्याम् विस्फूर्जितेभ्यः
षष्ठीविस्फूर्जितस्य विस्फूर्जितयोः विस्फूर्जितानाम्
सप्तमीविस्फूर्जिते विस्फूर्जितयोः विस्फूर्जितेषु

समास विस्फूर्जित

अव्यय ॰विस्फूर्जितम् ॰विस्फूर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria