सुबन्तावली ?विस्फुरितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविस्फुरितव्यः विस्फुरितव्यौ विस्फुरितव्याः
सम्बोधनम्विस्फुरितव्य विस्फुरितव्यौ विस्फुरितव्याः
द्वितीयाविस्फुरितव्यम् विस्फुरितव्यौ विस्फुरितव्यान्
तृतीयाविस्फुरितव्येन विस्फुरितव्याभ्याम् विस्फुरितव्यैः विस्फुरितव्येभिः
चतुर्थीविस्फुरितव्याय विस्फुरितव्याभ्याम् विस्फुरितव्येभ्यः
पञ्चमीविस्फुरितव्यात् विस्फुरितव्याभ्याम् विस्फुरितव्येभ्यः
षष्ठीविस्फुरितव्यस्य विस्फुरितव्ययोः विस्फुरितव्यानाम्
सप्तमीविस्फुरितव्ये विस्फुरितव्ययोः विस्फुरितव्येषु

समास विस्फुरितव्य

अव्यय ॰विस्फुरितव्यम् ॰विस्फुरितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria