Declension table of ?vispaṣṭārthā

Deva

FeminineSingularDualPlural
Nominativevispaṣṭārthā vispaṣṭārthe vispaṣṭārthāḥ
Vocativevispaṣṭārthe vispaṣṭārthe vispaṣṭārthāḥ
Accusativevispaṣṭārthām vispaṣṭārthe vispaṣṭārthāḥ
Instrumentalvispaṣṭārthayā vispaṣṭārthābhyām vispaṣṭārthābhiḥ
Dativevispaṣṭārthāyai vispaṣṭārthābhyām vispaṣṭārthābhyaḥ
Ablativevispaṣṭārthāyāḥ vispaṣṭārthābhyām vispaṣṭārthābhyaḥ
Genitivevispaṣṭārthāyāḥ vispaṣṭārthayoḥ vispaṣṭārthānām
Locativevispaṣṭārthāyām vispaṣṭārthayoḥ vispaṣṭārthāsu

Adverb -vispaṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria