सुबन्तावली ?विस्मयोत्फुल्लनयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविस्मयोत्फुल्लनयनम् विस्मयोत्फुल्लनयने विस्मयोत्फुल्लनयनानि
सम्बोधनम्विस्मयोत्फुल्लनयन विस्मयोत्फुल्लनयने विस्मयोत्फुल्लनयनानि
द्वितीयाविस्मयोत्फुल्लनयनम् विस्मयोत्फुल्लनयने विस्मयोत्फुल्लनयनानि
तृतीयाविस्मयोत्फुल्लनयनेन विस्मयोत्फुल्लनयनाभ्याम् विस्मयोत्फुल्लनयनैः
चतुर्थीविस्मयोत्फुल्लनयनाय विस्मयोत्फुल्लनयनाभ्याम् विस्मयोत्फुल्लनयनेभ्यः
पञ्चमीविस्मयोत्फुल्लनयनात् विस्मयोत्फुल्लनयनाभ्याम् विस्मयोत्फुल्लनयनेभ्यः
षष्ठीविस्मयोत्फुल्लनयनस्य विस्मयोत्फुल्लनयनयोः विस्मयोत्फुल्लनयनानाम्
सप्तमीविस्मयोत्फुल्लनयने विस्मयोत्फुल्लनयनयोः विस्मयोत्फुल्लनयनेषु

समास विस्मयोत्फुल्लनयन

अव्यय ॰विस्मयोत्फुल्लनयनम् ॰विस्मयोत्फुल्लनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria