सुबन्तावली ?विस्मयविषादवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविस्मयविषादवत् विस्मयविषादवन्ती विस्मयविषादवती विस्मयविषादवन्ति
सम्बोधनम्विस्मयविषादवत् विस्मयविषादवन्ती विस्मयविषादवती विस्मयविषादवन्ति
द्वितीयाविस्मयविषादवत् विस्मयविषादवन्ती विस्मयविषादवती विस्मयविषादवन्ति
तृतीयाविस्मयविषादवता विस्मयविषादवद्भ्याम् विस्मयविषादवद्भिः
चतुर्थीविस्मयविषादवते विस्मयविषादवद्भ्याम् विस्मयविषादवद्भ्यः
पञ्चमीविस्मयविषादवतः विस्मयविषादवद्भ्याम् विस्मयविषादवद्भ्यः
षष्ठीविस्मयविषादवतः विस्मयविषादवतोः विस्मयविषादवताम्
सप्तमीविस्मयविषादवति विस्मयविषादवतोः विस्मयविषादवत्सु

अव्यय ॰विस्मयविषादवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria