सुबन्तावली ?विस्मयविषादवत्

Roma

पुमान्एकद्विबहु
प्रथमाविस्मयविषादवान् विस्मयविषादवन्तौ विस्मयविषादवन्तः
सम्बोधनम्विस्मयविषादवन् विस्मयविषादवन्तौ विस्मयविषादवन्तः
द्वितीयाविस्मयविषादवन्तम् विस्मयविषादवन्तौ विस्मयविषादवतः
तृतीयाविस्मयविषादवता विस्मयविषादवद्भ्याम् विस्मयविषादवद्भिः
चतुर्थीविस्मयविषादवते विस्मयविषादवद्भ्याम् विस्मयविषादवद्भ्यः
पञ्चमीविस्मयविषादवतः विस्मयविषादवद्भ्याम् विस्मयविषादवद्भ्यः
षष्ठीविस्मयविषादवतः विस्मयविषादवतोः विस्मयविषादवताम्
सप्तमीविस्मयविषादवति विस्मयविषादवतोः विस्मयविषादवत्सु

समास विस्मयविषादवत्

अव्यय ॰विस्मयविषादवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria