सुबन्तावली ?विस्मयङ्करा

Roma

स्त्रीएकद्विबहु
प्रथमाविस्मयङ्करा विस्मयङ्करे विस्मयङ्कराः
सम्बोधनम्विस्मयङ्करे विस्मयङ्करे विस्मयङ्कराः
द्वितीयाविस्मयङ्कराम् विस्मयङ्करे विस्मयङ्कराः
तृतीयाविस्मयङ्करया विस्मयङ्कराभ्याम् विस्मयङ्कराभिः
चतुर्थीविस्मयङ्करायै विस्मयङ्कराभ्याम् विस्मयङ्कराभ्यः
पञ्चमीविस्मयङ्करायाः विस्मयङ्कराभ्याम् विस्मयङ्कराभ्यः
षष्ठीविस्मयङ्करायाः विस्मयङ्करयोः विस्मयङ्कराणाम्
सप्तमीविस्मयङ्करायाम् विस्मयङ्करयोः विस्मयङ्करासु

अव्यय ॰विस्मयङ्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria