सुबन्तावली ?विस्मयङ्गमा

Roma

स्त्रीएकद्विबहु
प्रथमाविस्मयङ्गमा विस्मयङ्गमे विस्मयङ्गमाः
सम्बोधनम्विस्मयङ्गमे विस्मयङ्गमे विस्मयङ्गमाः
द्वितीयाविस्मयङ्गमाम् विस्मयङ्गमे विस्मयङ्गमाः
तृतीयाविस्मयङ्गमया विस्मयङ्गमाभ्याम् विस्मयङ्गमाभिः
चतुर्थीविस्मयङ्गमायै विस्मयङ्गमाभ्याम् विस्मयङ्गमाभ्यः
पञ्चमीविस्मयङ्गमायाः विस्मयङ्गमाभ्याम् विस्मयङ्गमाभ्यः
षष्ठीविस्मयङ्गमायाः विस्मयङ्गमयोः विस्मयङ्गमानाम्
सप्तमीविस्मयङ्गमायाम् विस्मयङ्गमयोः विस्मयङ्गमासु

अव्यय ॰विस्मयङ्गमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria