सुबन्तावली ?विस्मर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाविस्मर्तव्यः विस्मर्तव्यौ विस्मर्तव्याः
सम्बोधनम्विस्मर्तव्य विस्मर्तव्यौ विस्मर्तव्याः
द्वितीयाविस्मर्तव्यम् विस्मर्तव्यौ विस्मर्तव्यान्
तृतीयाविस्मर्तव्येन विस्मर्तव्याभ्याम् विस्मर्तव्यैः विस्मर्तव्येभिः
चतुर्थीविस्मर्तव्याय विस्मर्तव्याभ्याम् विस्मर्तव्येभ्यः
पञ्चमीविस्मर्तव्यात् विस्मर्तव्याभ्याम् विस्मर्तव्येभ्यः
षष्ठीविस्मर्तव्यस्य विस्मर्तव्ययोः विस्मर्तव्यानाम्
सप्तमीविस्मर्तव्ये विस्मर्तव्ययोः विस्मर्तव्येषु

समास विस्मर्तव्य

अव्यय ॰विस्मर्तव्यम् ॰विस्मर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria