सुबन्तावली ?विसिस्मारयिषु

Roma

पुमान्एकद्विबहु
प्रथमाविसिस्मारयिषुः विसिस्मारयिषू विसिस्मारयिषवः
सम्बोधनम्विसिस्मारयिषो विसिस्मारयिषू विसिस्मारयिषवः
द्वितीयाविसिस्मारयिषुम् विसिस्मारयिषू विसिस्मारयिषून्
तृतीयाविसिस्मारयिषुणा विसिस्मारयिषुभ्याम् विसिस्मारयिषुभिः
चतुर्थीविसिस्मारयिषवे विसिस्मारयिषुभ्याम् विसिस्मारयिषुभ्यः
पञ्चमीविसिस्मारयिषोः विसिस्मारयिषुभ्याम् विसिस्मारयिषुभ्यः
षष्ठीविसिस्मारयिषोः विसिस्मारयिष्वोः विसिस्मारयिषूणाम्
सप्तमीविसिस्मारयिषौ विसिस्मारयिष्वोः विसिस्मारयिषुषु

समास विसिस्मारयिषु

अव्यय ॰विसिस्मारयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria