सुबन्तावली ?विसर्पचिकित्सा

Roma

स्त्रीएकद्विबहु
प्रथमाविसर्पचिकित्सा विसर्पचिकित्से विसर्पचिकित्साः
सम्बोधनम्विसर्पचिकित्से विसर्पचिकित्से विसर्पचिकित्साः
द्वितीयाविसर्पचिकित्साम् विसर्पचिकित्से विसर्पचिकित्साः
तृतीयाविसर्पचिकित्सया विसर्पचिकित्साभ्याम् विसर्पचिकित्साभिः
चतुर्थीविसर्पचिकित्सायै विसर्पचिकित्साभ्याम् विसर्पचिकित्साभ्यः
पञ्चमीविसर्पचिकित्सायाः विसर्पचिकित्साभ्याम् विसर्पचिकित्साभ्यः
षष्ठीविसर्पचिकित्सायाः विसर्पचिकित्सयोः विसर्पचिकित्सानाम्
सप्तमीविसर्पचिकित्सायाम् विसर्पचिकित्सयोः विसर्पचिकित्सासु

अव्यय ॰विसर्पचिकित्सम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria