Declension table of ?visamavṛttā

Deva

FeminineSingularDualPlural
Nominativevisamavṛttā visamavṛtte visamavṛttāḥ
Vocativevisamavṛtte visamavṛtte visamavṛttāḥ
Accusativevisamavṛttām visamavṛtte visamavṛttāḥ
Instrumentalvisamavṛttayā visamavṛttābhyām visamavṛttābhiḥ
Dativevisamavṛttāyai visamavṛttābhyām visamavṛttābhyaḥ
Ablativevisamavṛttāyāḥ visamavṛttābhyām visamavṛttābhyaḥ
Genitivevisamavṛttāyāḥ visamavṛttayoḥ visamavṛttānām
Locativevisamavṛttāyām visamavṛttayoḥ visamavṛttāsu

Adverb -visamavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria