Declension table of ?visaṃvādikā

Deva

FeminineSingularDualPlural
Nominativevisaṃvādikā visaṃvādike visaṃvādikāḥ
Vocativevisaṃvādike visaṃvādike visaṃvādikāḥ
Accusativevisaṃvādikām visaṃvādike visaṃvādikāḥ
Instrumentalvisaṃvādikayā visaṃvādikābhyām visaṃvādikābhiḥ
Dativevisaṃvādikāyai visaṃvādikābhyām visaṃvādikābhyaḥ
Ablativevisaṃvādikāyāḥ visaṃvādikābhyām visaṃvādikābhyaḥ
Genitivevisaṃvādikāyāḥ visaṃvādikayoḥ visaṃvādikānām
Locativevisaṃvādikāyām visaṃvādikayoḥ visaṃvādikāsu

Adverb -visaṃvādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria