सुबन्तावली ?विसंस्थितसञ्चर

Roma

पुमान्एकद्विबहु
प्रथमाविसंस्थितसञ्चरः विसंस्थितसञ्चरौ विसंस्थितसञ्चराः
सम्बोधनम्विसंस्थितसञ्चर विसंस्थितसञ्चरौ विसंस्थितसञ्चराः
द्वितीयाविसंस्थितसञ्चरम् विसंस्थितसञ्चरौ विसंस्थितसञ्चरान्
तृतीयाविसंस्थितसञ्चरेण विसंस्थितसञ्चराभ्याम् विसंस्थितसञ्चरैः विसंस्थितसञ्चरेभिः
चतुर्थीविसंस्थितसञ्चराय विसंस्थितसञ्चराभ्याम् विसंस्थितसञ्चरेभ्यः
पञ्चमीविसंस्थितसञ्चरात् विसंस्थितसञ्चराभ्याम् विसंस्थितसञ्चरेभ्यः
षष्ठीविसंस्थितसञ्चरस्य विसंस्थितसञ्चरयोः विसंस्थितसञ्चराणाम्
सप्तमीविसंस्थितसञ्चरे विसंस्थितसञ्चरयोः विसंस्थितसञ्चरेषु

समास विसंस्थितसञ्चर

अव्यय ॰विसंस्थितसञ्चरम् ॰विसंस्थितसञ्चरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria