सुबन्तावली ?विसञ्ज्ञावती

Roma

स्त्रीएकद्विबहु
प्रथमाविसञ्ज्ञावती विसञ्ज्ञावत्यौ विसञ्ज्ञावत्यः
सम्बोधनम्विसञ्ज्ञावति विसञ्ज्ञावत्यौ विसञ्ज्ञावत्यः
द्वितीयाविसञ्ज्ञावतीम् विसञ्ज्ञावत्यौ विसञ्ज्ञावतीः
तृतीयाविसञ्ज्ञावत्या विसञ्ज्ञावतीभ्याम् विसञ्ज्ञावतीभिः
चतुर्थीविसञ्ज्ञावत्यै विसञ्ज्ञावतीभ्याम् विसञ्ज्ञावतीभ्यः
पञ्चमीविसञ्ज्ञावत्याः विसञ्ज्ञावतीभ्याम् विसञ्ज्ञावतीभ्यः
षष्ठीविसञ्ज्ञावत्याः विसञ्ज्ञावत्योः विसञ्ज्ञावतीनाम्
सप्तमीविसञ्ज्ञावत्याम् विसञ्ज्ञावत्योः विसञ्ज्ञावतीषु

समास विसञ्ज्ञावति विसञ्ज्ञावती

अव्यय ॰विसञ्ज्ञावति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria