सुबन्तावली ?विसृष्टभूमि आ

Roma

स्त्रीएकद्विबहु
प्रथमाविसृष्टभूमि आ विसृष्टभूमि ए विसृष्टभूमि आः
सम्बोधनम्विसृष्टभूमि ए विसृष्टभूमि ए विसृष्टभूमि आः
द्वितीयाविसृष्टभूमि आम् विसृष्टभूमि ए विसृष्टभूमि आः
तृतीयाविसृष्टभूमि अया विसृष्टभूमि आभ्याम् विसृष्टभूमि आभिः
चतुर्थीविसृष्टभूमि आयै विसृष्टभूमि आभ्याम् विसृष्टभूमि आभ्यः
पञ्चमीविसृष्टभूमि आयाः विसृष्टभूमि आभ्याम् विसृष्टभूमि आभ्यः
षष्ठीविसृष्टभूमि आयाः विसृष्टभूमि अयोः विसृष्टभूमि आनाम्
सप्तमीविसृष्टभूमि आयाम् विसृष्टभूमि अयोः विसृष्टभूमि आसु

अव्यय ॰विसृष्टभूमि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria