Declension table of ?virūpikā

Deva

FeminineSingularDualPlural
Nominativevirūpikā virūpike virūpikāḥ
Vocativevirūpike virūpike virūpikāḥ
Accusativevirūpikām virūpike virūpikāḥ
Instrumentalvirūpikayā virūpikābhyām virūpikābhiḥ
Dativevirūpikāyai virūpikābhyām virūpikābhyaḥ
Ablativevirūpikāyāḥ virūpikābhyām virūpikābhyaḥ
Genitivevirūpikāyāḥ virūpikayoḥ virūpikāṇām
Locativevirūpikāyām virūpikayoḥ virūpikāsu

Adverb -virūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria