Declension table of ?virūpāśva

Deva

MasculineSingularDualPlural
Nominativevirūpāśvaḥ virūpāśvau virūpāśvāḥ
Vocativevirūpāśva virūpāśvau virūpāśvāḥ
Accusativevirūpāśvam virūpāśvau virūpāśvān
Instrumentalvirūpāśvena virūpāśvābhyām virūpāśvaiḥ virūpāśvebhiḥ
Dativevirūpāśvāya virūpāśvābhyām virūpāśvebhyaḥ
Ablativevirūpāśvāt virūpāśvābhyām virūpāśvebhyaḥ
Genitivevirūpāśvasya virūpāśvayoḥ virūpāśvānām
Locativevirūpāśve virūpāśvayoḥ virūpāśveṣu

Compound virūpāśva -

Adverb -virūpāśvam -virūpāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria