Declension table of ?virūpā

Deva

FeminineSingularDualPlural
Nominativevirūpā virūpe virūpāḥ
Vocativevirūpe virūpe virūpāḥ
Accusativevirūpām virūpe virūpāḥ
Instrumentalvirūpayā virūpābhyām virūpābhiḥ
Dativevirūpāyai virūpābhyām virūpābhyaḥ
Ablativevirūpāyāḥ virūpābhyām virūpābhyaḥ
Genitivevirūpāyāḥ virūpayoḥ virūpāṇām
Locativevirūpāyām virūpayoḥ virūpāsu

Adverb -virūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria