Declension table of ?virūkṣita

Deva

MasculineSingularDualPlural
Nominativevirūkṣitaḥ virūkṣitau virūkṣitāḥ
Vocativevirūkṣita virūkṣitau virūkṣitāḥ
Accusativevirūkṣitam virūkṣitau virūkṣitān
Instrumentalvirūkṣitena virūkṣitābhyām virūkṣitaiḥ virūkṣitebhiḥ
Dativevirūkṣitāya virūkṣitābhyām virūkṣitebhyaḥ
Ablativevirūkṣitāt virūkṣitābhyām virūkṣitebhyaḥ
Genitivevirūkṣitasya virūkṣitayoḥ virūkṣitānām
Locativevirūkṣite virūkṣitayoḥ virūkṣiteṣu

Compound virūkṣita -

Adverb -virūkṣitam -virūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria