Declension table of ?virūḍhā

Deva

FeminineSingularDualPlural
Nominativevirūḍhā virūḍhe virūḍhāḥ
Vocativevirūḍhe virūḍhe virūḍhāḥ
Accusativevirūḍhām virūḍhe virūḍhāḥ
Instrumentalvirūḍhayā virūḍhābhyām virūḍhābhiḥ
Dativevirūḍhāyai virūḍhābhyām virūḍhābhyaḥ
Ablativevirūḍhāyāḥ virūḍhābhyām virūḍhābhyaḥ
Genitivevirūḍhāyāḥ virūḍhayoḥ virūḍhānām
Locativevirūḍhāyām virūḍhayoḥ virūḍhāsu

Adverb -virūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria