Declension table of ?viruddhapūrvapakṣagranthāloka

Deva

MasculineSingularDualPlural
Nominativeviruddhapūrvapakṣagranthālokaḥ viruddhapūrvapakṣagranthālokau viruddhapūrvapakṣagranthālokāḥ
Vocativeviruddhapūrvapakṣagranthāloka viruddhapūrvapakṣagranthālokau viruddhapūrvapakṣagranthālokāḥ
Accusativeviruddhapūrvapakṣagranthālokam viruddhapūrvapakṣagranthālokau viruddhapūrvapakṣagranthālokān
Instrumentalviruddhapūrvapakṣagranthālokena viruddhapūrvapakṣagranthālokābhyām viruddhapūrvapakṣagranthālokaiḥ viruddhapūrvapakṣagranthālokebhiḥ
Dativeviruddhapūrvapakṣagranthālokāya viruddhapūrvapakṣagranthālokābhyām viruddhapūrvapakṣagranthālokebhyaḥ
Ablativeviruddhapūrvapakṣagranthālokāt viruddhapūrvapakṣagranthālokābhyām viruddhapūrvapakṣagranthālokebhyaḥ
Genitiveviruddhapūrvapakṣagranthālokasya viruddhapūrvapakṣagranthālokayoḥ viruddhapūrvapakṣagranthālokānām
Locativeviruddhapūrvapakṣagranthāloke viruddhapūrvapakṣagranthālokayoḥ viruddhapūrvapakṣagranthālokeṣu

Compound viruddhapūrvapakṣagranthāloka -

Adverb -viruddhapūrvapakṣagranthālokam -viruddhapūrvapakṣagranthālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria