Declension table of ?viruddhapūrvapakṣagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativeviruddhapūrvapakṣagranthaṭīkā viruddhapūrvapakṣagranthaṭīke viruddhapūrvapakṣagranthaṭīkāḥ
Vocativeviruddhapūrvapakṣagranthaṭīke viruddhapūrvapakṣagranthaṭīke viruddhapūrvapakṣagranthaṭīkāḥ
Accusativeviruddhapūrvapakṣagranthaṭīkām viruddhapūrvapakṣagranthaṭīke viruddhapūrvapakṣagranthaṭīkāḥ
Instrumentalviruddhapūrvapakṣagranthaṭīkayā viruddhapūrvapakṣagranthaṭīkābhyām viruddhapūrvapakṣagranthaṭīkābhiḥ
Dativeviruddhapūrvapakṣagranthaṭīkāyai viruddhapūrvapakṣagranthaṭīkābhyām viruddhapūrvapakṣagranthaṭīkābhyaḥ
Ablativeviruddhapūrvapakṣagranthaṭīkāyāḥ viruddhapūrvapakṣagranthaṭīkābhyām viruddhapūrvapakṣagranthaṭīkābhyaḥ
Genitiveviruddhapūrvapakṣagranthaṭīkāyāḥ viruddhapūrvapakṣagranthaṭīkayoḥ viruddhapūrvapakṣagranthaṭīkānām
Locativeviruddhapūrvapakṣagranthaṭīkāyām viruddhapūrvapakṣagranthaṭīkayoḥ viruddhapūrvapakṣagranthaṭīkāsu

Adverb -viruddhapūrvapakṣagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria